Gaṇapatyupaniṣat

Gaṇapatyupaniṣat

bhadraṃ karṇebhih – iti śāntih

[gaṇapatistutih]

oṃ laṃ namaste gaṇapataye || 1 ||
tvameva pratyakṣaṃ tattvamasi | tvameva kevalaṃ varta’si | tvameva kevalaṃ dhartā’si | tvameva kevalaṃ hartā’si | tvameva sarvaṃ khalvidaṃ brahmāsu | tvaṃ sākṣādātmā’si || 2 ||

nityamṛtaṃ vacmi | satyaṃ vacmi || 3 ||
ava tvaṃ mām | ava vaktāram | ava śrotāram | ava dātāram | avānūcānamava śiṣyam | ava purastāttāt | ava dakṣiṇāttāt | avapaścāttāt | avottarāttāt | ava cordhvāttāt | avādharāttāt |sarvato māṃ pāhi pāhi samantāt || 4 ||

[gaṇapateh sarvātmatayā stutih]
tvaṃ vāṅmayastvaṃ cinmayah | tvamānandamayastvaṃ brahmayah | tvaṃ saccidānandādvitīyo’si | tvaṃ pratykṣaṃ brahmāsi | tvaṃ jñānamayi vijñānamayo’si || 5 ||
sarvaṃ jagadidaṃ tvatto jāyate | sarvaṃ jagadidaṃ tvattastiṣṭti | sarvaṃ jagadidaṃ tvayi layameṣyati | sarvaṃ jagadidaṃ tvayi pratyeti | tvaṃ bhūmirāpo’nalo’nilo nabhah | tvaṃ catvāri vakparimitā padāni | tvaṃ guṇatrayātīh | tvaṃ dehatrayātih | tvaṃ kālatratātih | tvaṃ mūlādhāre sthito’si nityam | tvaṃ śaktitrayātmakah | tvaṃ yogino dhyāyanti nityam | tvaṃ brahmā tvaṃ viṣṇutvaṃ rudrastvamindrastvamagnistvaṃ vāyustvaṃ sūryastvaṃ candramāstvaṃ brahma bhūrbhuvah suvarom || 6 |

[gaṇapatimanuh]
gaṇādīn pūrvamuccārya varṇādiṃ tadanantaram |
anusvārah paratarah ardhendulasitaṃtathā ||
tāreṇ yuktametadeva manusvarūpam || 7 ||gakārah pūrvarūpam | akāro madhyamarūpam | anusvāraścantyarūpam | binduruttararūpam | nādah saṃdhānam | saṃhitā saṃdhih | seṣa gāneśi vidyā || 8 ||
gaṇaka ṛṣih | nṛcadgāyatrī cchandah | śrīmāhagāṇapatirdevatā | oṃ gaṇapataye namah || 9 ||

[gaṇapatigāyatrī]

ekadantāya vidmahe vaktratuṇḍaya dhīmahi | tanno dantih pracodayāt || 10 ||

[gaṇapatidhyānam]
ekadantaṃ caturhastaṃ pāśaṅkuśadhāriṇim |
abhayaṃ varadaṃ hastairbibhrānaṃ mūṣakadhvajam || 11 ||
raktalambodaraṃ śūrpasukarṇa raktavāsanam |
raktagandhānuliptāṅgaṃ raktapuṣpaih supūjitam || 12 ||
bhaktānukampinaṃ devaṃ jagatkāraṇa macyutam |
āvirbhūtaṃ ca sṛṣṭyādau prakṛteh puruṣāt param || 13 ||
evaṃ dhyāyati yo nityaṃ sa yogī yogināṃ varaḥ || 14 ||

[gaṇapatimālāmantrah]
namo vrātapataye gaṇapataye namah pramathapataye namaste’astu lambodarāyaikadantāya vighnavināśine śivasutāya varadamūrtaye namonamah || 15 ||

[vidyāpaṭhanaphalam]
etadatharvaśiro yo’dhīte sa brahmabhūyāya kalpate | sa sarvatah sukhmedhate | sa sarvavighnairna bādhyate | sa pañcamahāpatakopapātakāt pramcyate | sāyamadhīyāno divasakṛtaṃ pāpaṃ nāśayati | sāyaṃprātah prayuñjāno’pāpo bhavati | dharmārthakāmamokṣaṃ ca vindati || 16 ||

[vidyāsaṃpradānsniyamah]
idamatharvaśirṣamaśiṣyāya na deyam | yo yadi mohāddāsyati sa pāpīyān bhavati || 17 ||

[kāmyaprayogāh]
sahasrāvartanādyaṃ yaṃ kāmamadhīte taṃ tamanena sādhayet | anena gaṇapatimabhiṣiñcati sa vāgmī bhavati | caturthyāmanaśnan japati sa vidyāvān bhavati | ityatharvaṇavākyaṃ brahmādyācaraṇam vidyānn bibheti kadācaneti | yo dūrvāṅkurairyajati sa vaiśravaṇopamo bhavati | yo lājairyajati ds yaśovān bhavati sa medhāvān bhavati | yo modakasahasreṇa yajati sa vāñcchitaphalamavāpnoti | yah sājyasamibhiryati sa sarvaṃ labhate sa sarvaṃ labhate | aśṭau brāhmaṇān samyaggrāhayitvā sūryvarcasvī bhavati | sūryagrahaṇe mahānadyāṃ pratimāsamnidhau vā japtvā sa siddhamantro bhavati | mahāvighnāt pramucyate | mahādoṣāt pramucyate || 18 ||

[vidyādenaphalam]
sa sarvavidbhavati sa sarvavidbhavi ya evaṃ vedetyupaniṣat || 19 ||

Source: The Śaiva Upaniṣads, edited by A. Mahadeva Sastri, Adyar Library, 1950

[See www.shivashakti.com]

Oxford Demos web site gets boost

JUST ACROSS  from Mill Street  and the river Thames is the West Oxford Democrats Club – it has no affiliation with any political party. Some wizard has revamped the web site very recently.

A PDF here has some information about the Island of Frogs, as the locals call it. The  nearest bus stop is here.   

If you look closely at the picture on its web page, there is a very famous bench, that was moved, obliquely, and reported on previously in the Oxford News.

This site is under construction

We have planning permission.

Housing standards plummet in Oxford rented sector

A survey commissioned by Oxford City Council has revealed that a fifth of the 30,500 private rented sectors constitute “a serious housing hazard”.

The private rented sector in Oxford represents close to fifty percent of homes in the city. Every Oxford ward has over 20 percent of housing in the private rented sector, a council press release reckoned. The council has launched a public consultation. Continue reading

New Osney: It’s a Bridge too Far

EXCLUSIVE Some of our more elderly readers might have seen the film A Bridge too Far (1977), all about the failure of the Brits in the Netherlands during the Second World War – Scottish 90 year old Sean Connery was the star. Some of you might also have seen Continue reading

Mill Street nightmare might happen!

https://www.oxfordmail.co.uk/news/18698675.decision-due-plans-extend-cherwell-college-accommodation/

Shocking video shows Gibbs Crescent threat

Readers of Volesoft.com are already aware of the goings on in Mill Street, Oxford – some salacious details were made famous by Chaucer in his Canterbury Tales – the Miller’s TaleContinue reading

Mill Street origins of Little Brock are explored

Genealogists in Mill Street have become interested in Little Brock’s antecedents and have dug up quite a lot of information.

Little Brock, the badger cub, emerged as an adventurous child of the Giant Albino Badger of Mill Street just three or so weeks ago. So far, we have discovered that Brock Little was a famous surfer and stuntman (https://www.liveabout.com/the-death-of-brock-little-4009907) who died in 2016 and did stunts for Die Hard 4.0 and Transformers.

Brooke Little is an actress (https://www.imdb.com/name/nm6056936/bio?ref_=nm_ov_bio_sm). Big George Brock died on April 10th this year and played with Howlin’ Wolf, Muddy Waters, and others (https://en.wikipedia.org/wiki/Big_George_Brock). He was a boxer and fought Sonny Liston, beating him.

You can hear lots of his music on YouTube, for example:  https://www.youtube.com/watch?v=4xjcFc8o6EE&list=OLAK5uy_nRwUEn0u9xzp0IjGoi_qULT44UnSdpPmI

The Giant Badger of Mill Street

Worth watching the FB posts on the Giant Badger of Mill Street. More later!

Oxford City Council flouts nationwide laws

A cadre of councillors in the World Heritage city of Oxford has decided that blind and disabled people will have to suffer a dictat from planners and endure an egregious development that will leave people in the cold.

Two nationwide organisations for the disabled pointed out that “developments” at Gibbs Crescent took no notice of statutory laws, fire access laws, and common humanity, including United Nations, British, and European Commission  laws. Continue reading