Gaṇapatyupaniṣat

Gaṇapatyupaniṣat

bhadraṃ karṇebhih – iti śāntih

[gaṇapatistutih]

oṃ laṃ namaste gaṇapataye || 1 ||
tvameva pratyakṣaṃ tattvamasi | tvameva kevalaṃ varta’si | tvameva kevalaṃ dhartā’si | tvameva kevalaṃ hartā’si | tvameva sarvaṃ khalvidaṃ brahmāsu | tvaṃ sākṣādātmā’si || 2 ||

nityamṛtaṃ vacmi | satyaṃ vacmi || 3 ||
ava tvaṃ mām | ava vaktāram | ava śrotāram | ava dātāram | avānūcānamava śiṣyam | ava purastāttāt | ava dakṣiṇāttāt | avapaścāttāt | avottarāttāt | ava cordhvāttāt | avādharāttāt |sarvato māṃ pāhi pāhi samantāt || 4 ||

[gaṇapateh sarvātmatayā stutih]
tvaṃ vāṅmayastvaṃ cinmayah | tvamānandamayastvaṃ brahmayah | tvaṃ saccidānandādvitīyo’si | tvaṃ pratykṣaṃ brahmāsi | tvaṃ jñānamayi vijñānamayo’si || 5 ||
sarvaṃ jagadidaṃ tvatto jāyate | sarvaṃ jagadidaṃ tvattastiṣṭti | sarvaṃ jagadidaṃ tvayi layameṣyati | sarvaṃ jagadidaṃ tvayi pratyeti | tvaṃ bhūmirāpo’nalo’nilo nabhah | tvaṃ catvāri vakparimitā padāni | tvaṃ guṇatrayātīh | tvaṃ dehatrayātih | tvaṃ kālatratātih | tvaṃ mūlādhāre sthito’si nityam | tvaṃ śaktitrayātmakah | tvaṃ yogino dhyāyanti nityam | tvaṃ brahmā tvaṃ viṣṇutvaṃ rudrastvamindrastvamagnistvaṃ vāyustvaṃ sūryastvaṃ candramāstvaṃ brahma bhūrbhuvah suvarom || 6 |

[gaṇapatimanuh]
gaṇādīn pūrvamuccārya varṇādiṃ tadanantaram |
anusvārah paratarah ardhendulasitaṃtathā ||
tāreṇ yuktametadeva manusvarūpam || 7 ||gakārah pūrvarūpam | akāro madhyamarūpam | anusvāraścantyarūpam | binduruttararūpam | nādah saṃdhānam | saṃhitā saṃdhih | seṣa gāneśi vidyā || 8 ||
gaṇaka ṛṣih | nṛcadgāyatrī cchandah | śrīmāhagāṇapatirdevatā | oṃ gaṇapataye namah || 9 ||

[gaṇapatigāyatrī]

ekadantāya vidmahe vaktratuṇḍaya dhīmahi | tanno dantih pracodayāt || 10 ||

[gaṇapatidhyānam]
ekadantaṃ caturhastaṃ pāśaṅkuśadhāriṇim |
abhayaṃ varadaṃ hastairbibhrānaṃ mūṣakadhvajam || 11 ||
raktalambodaraṃ śūrpasukarṇa raktavāsanam |
raktagandhānuliptāṅgaṃ raktapuṣpaih supūjitam || 12 ||
bhaktānukampinaṃ devaṃ jagatkāraṇa macyutam |
āvirbhūtaṃ ca sṛṣṭyādau prakṛteh puruṣāt param || 13 ||
evaṃ dhyāyati yo nityaṃ sa yogī yogināṃ varaḥ || 14 ||

[gaṇapatimālāmantrah]
namo vrātapataye gaṇapataye namah pramathapataye namaste’astu lambodarāyaikadantāya vighnavināśine śivasutāya varadamūrtaye namonamah || 15 ||

[vidyāpaṭhanaphalam]
etadatharvaśiro yo’dhīte sa brahmabhūyāya kalpate | sa sarvatah sukhmedhate | sa sarvavighnairna bādhyate | sa pañcamahāpatakopapātakāt pramcyate | sāyamadhīyāno divasakṛtaṃ pāpaṃ nāśayati | sāyaṃprātah prayuñjāno’pāpo bhavati | dharmārthakāmamokṣaṃ ca vindati || 16 ||

[vidyāsaṃpradānsniyamah]
idamatharvaśirṣamaśiṣyāya na deyam | yo yadi mohāddāsyati sa pāpīyān bhavati || 17 ||

[kāmyaprayogāh]
sahasrāvartanādyaṃ yaṃ kāmamadhīte taṃ tamanena sādhayet | anena gaṇapatimabhiṣiñcati sa vāgmī bhavati | caturthyāmanaśnan japati sa vidyāvān bhavati | ityatharvaṇavākyaṃ brahmādyācaraṇam vidyānn bibheti kadācaneti | yo dūrvāṅkurairyajati sa vaiśravaṇopamo bhavati | yo lājairyajati ds yaśovān bhavati sa medhāvān bhavati | yo modakasahasreṇa yajati sa vāñcchitaphalamavāpnoti | yah sājyasamibhiryati sa sarvaṃ labhate sa sarvaṃ labhate | aśṭau brāhmaṇān samyaggrāhayitvā sūryvarcasvī bhavati | sūryagrahaṇe mahānadyāṃ pratimāsamnidhau vā japtvā sa siddhamantro bhavati | mahāvighnāt pramucyate | mahādoṣāt pramucyate || 18 ||

[vidyādenaphalam]
sa sarvavidbhavati sa sarvavidbhavi ya evaṃ vedetyupaniṣat || 19 ||

Source: The Śaiva Upaniṣads, edited by A. Mahadeva Sastri, Adyar Library, 1950

[See www.shivashakti.com]

One response to “Gaṇapatyupaniṣat

  1. feliciaheidrick

    Test worked. Received notification in my gmail Inbox. I wonder what http://gravatar.com/feliciaheidrick is

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.