Tag Archives: Ganapati

Gaṇapatyupaniṣat

Gaṇapatyupaniṣat

bhadraṃ karṇebhih – iti śāntih

[gaṇapatistutih]

oṃ laṃ namaste gaṇapataye || 1 ||
tvameva pratyakṣaṃ tattvamasi | tvameva kevalaṃ varta’si | tvameva kevalaṃ dhartā’si | tvameva kevalaṃ hartā’si | tvameva sarvaṃ khalvidaṃ brahmāsu | tvaṃ sākṣādātmā’si || 2 ||

nityamṛtaṃ vacmi | satyaṃ vacmi || 3 ||
ava tvaṃ mām | ava vaktāram | ava śrotāram | ava dātāram | avānūcānamava śiṣyam | ava purastāttāt | ava dakṣiṇāttāt | avapaścāttāt | avottarāttāt | ava cordhvāttāt | avādharāttāt |sarvato māṃ pāhi pāhi samantāt || 4 ||

[gaṇapateh sarvātmatayā stutih]
tvaṃ vāṅmayastvaṃ cinmayah | tvamānandamayastvaṃ brahmayah | tvaṃ saccidānandādvitīyo’si | tvaṃ pratykṣaṃ brahmāsi | tvaṃ jñānamayi vijñānamayo’si || 5 ||
sarvaṃ jagadidaṃ tvatto jāyate | sarvaṃ jagadidaṃ tvattastiṣṭti | sarvaṃ jagadidaṃ tvayi layameṣyati | sarvaṃ jagadidaṃ tvayi pratyeti | tvaṃ bhūmirāpo’nalo’nilo nabhah | tvaṃ catvāri vakparimitā padāni | tvaṃ guṇatrayātīh | tvaṃ dehatrayātih | tvaṃ kālatratātih | tvaṃ mūlādhāre sthito’si nityam | tvaṃ śaktitrayātmakah | tvaṃ yogino dhyāyanti nityam | tvaṃ brahmā tvaṃ viṣṇutvaṃ rudrastvamindrastvamagnistvaṃ vāyustvaṃ sūryastvaṃ candramāstvaṃ brahma bhūrbhuvah suvarom || 6 |

[gaṇapatimanuh]
gaṇādīn pūrvamuccārya varṇādiṃ tadanantaram |
anusvārah paratarah ardhendulasitaṃtathā ||
tāreṇ yuktametadeva manusvarūpam || 7 ||gakārah pūrvarūpam | akāro madhyamarūpam | anusvāraścantyarūpam | binduruttararūpam | nādah saṃdhānam | saṃhitā saṃdhih | seṣa gāneśi vidyā || 8 ||
gaṇaka ṛṣih | nṛcadgāyatrī cchandah | śrīmāhagāṇapatirdevatā | oṃ gaṇapataye namah || 9 ||

[gaṇapatigāyatrī]

ekadantāya vidmahe vaktratuṇḍaya dhīmahi | tanno dantih pracodayāt || 10 ||

[gaṇapatidhyānam]
ekadantaṃ caturhastaṃ pāśaṅkuśadhāriṇim |
abhayaṃ varadaṃ hastairbibhrānaṃ mūṣakadhvajam || 11 ||
raktalambodaraṃ śūrpasukarṇa raktavāsanam |
raktagandhānuliptāṅgaṃ raktapuṣpaih supūjitam || 12 ||
bhaktānukampinaṃ devaṃ jagatkāraṇa macyutam |
āvirbhūtaṃ ca sṛṣṭyādau prakṛteh puruṣāt param || 13 ||
evaṃ dhyāyati yo nityaṃ sa yogī yogināṃ varaḥ || 14 ||

[gaṇapatimālāmantrah]
namo vrātapataye gaṇapataye namah pramathapataye namaste’astu lambodarāyaikadantāya vighnavināśine śivasutāya varadamūrtaye namonamah || 15 ||

[vidyāpaṭhanaphalam]
etadatharvaśiro yo’dhīte sa brahmabhūyāya kalpate | sa sarvatah sukhmedhate | sa sarvavighnairna bādhyate | sa pañcamahāpatakopapātakāt pramcyate | sāyamadhīyāno divasakṛtaṃ pāpaṃ nāśayati | sāyaṃprātah prayuñjāno’pāpo bhavati | dharmārthakāmamokṣaṃ ca vindati || 16 ||

[vidyāsaṃpradānsniyamah]
idamatharvaśirṣamaśiṣyāya na deyam | yo yadi mohāddāsyati sa pāpīyān bhavati || 17 ||

[kāmyaprayogāh]
sahasrāvartanādyaṃ yaṃ kāmamadhīte taṃ tamanena sādhayet | anena gaṇapatimabhiṣiñcati sa vāgmī bhavati | caturthyāmanaśnan japati sa vidyāvān bhavati | ityatharvaṇavākyaṃ brahmādyācaraṇam vidyānn bibheti kadācaneti | yo dūrvāṅkurairyajati sa vaiśravaṇopamo bhavati | yo lājairyajati ds yaśovān bhavati sa medhāvān bhavati | yo modakasahasreṇa yajati sa vāñcchitaphalamavāpnoti | yah sājyasamibhiryati sa sarvaṃ labhate sa sarvaṃ labhate | aśṭau brāhmaṇān samyaggrāhayitvā sūryvarcasvī bhavati | sūryagrahaṇe mahānadyāṃ pratimāsamnidhau vā japtvā sa siddhamantro bhavati | mahāvighnāt pramucyate | mahādoṣāt pramucyate || 18 ||

[vidyādenaphalam]
sa sarvavidbhavati sa sarvavidbhavi ya evaṃ vedetyupaniṣat || 19 ||

Source: The Śaiva Upaniṣads, edited by A. Mahadeva Sastri, Adyar Library, 1950

[See www.shivashakti.com]

We’re frying out of Bangalore

AT THE DOMESTIC terminal of HAL airport in Bangalore – the airport that was supposed to be doomed but reprieved because the new airport isn’t ready yet.

It isn’t just Bangalore that’s suffering from the SNAFU. Sonia Gandhi opened the new Hyderabad airport last week only for it to close the next day because it wasn’t ready.

One businessmen in Bangalore observed that even if the new airport here gets operational, it will take as long as three to five hours to get there and if you pay by taxi it will cost Rs1,000 – meaning that the bother of getting there will cost more than flights to many spots.

Bangalore HAL now has a problem too, because many of the staff here have been wooed away by the new airport, making things slightly more interesting than before.♣

BOGGARD There’s a wooden statue of Ganesh outside the Karnataka government shop here in Old HAL. We were interested to see how many airport employees took time out to touch the lotus feet of the elephant headed god.